Page Nav

HIDE

Classic Header

{fbt_classic_header}

Top Ad

khojosale.com

Breaking News:

latest

दुर्गा-पूजन-वैदिक-विधि-अम्बे-जी-की-आरती-durga-poojan-vaidik-vidhi-ambe-jee-kee-aaratee

durga-poojan पवित्री करण l बायें हाथ में जल लेकर उसे दाये हाथ से ढक कर मंत्र पढे एवं मंत्र पढ़ने के बाद इस जल को दाहिने हाथ से अपने सम्पूर्ण...



durga-poojan
durga-poojan

पवित्रीकरण l

बायें हाथ में जल लेकर उसे दाये हाथ से ढक कर मंत्र पढे एवं मंत्र पढ़ने के बाद इस जल को दाहिने हाथ से अपने सम्पूर्ण शरीर पर छिड़क ले
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यंतरः शुचिः
आचमन
मन , वाणि एवं हृदय की शुद्धि के लिए आचमनी द्वारा जल लेकर तीन बार मंत्र के उच्चारण के साथ पिए ।
( ॐ केशवाय नमः , ॐ नारायणाय नमः , ॐ माधवाय नमः )
ॐ हृषीकेशाय नमः ( इस मंत्र को बोलकर हाथ धो ले )
शिखा बंधन
शिखा पर दाहिना हाथ रखकर दैवी शक्ति की स्थापना करें
चिद्रुपिणि महामाये दिव्य तेजः समन्विते ,तिष्ठ देवि शिखामध्ये तेजो वृद्धिं कुरुष्व मे ॥
यदि महिला है, तो सिर को चुन्नी से ढक लिजिए l
मौली बांधने का मंत्र
येन बद्धो बली राजा दानवेन्द्रो महाबल: ।
तेन त्वामनुबध्नामि रक्षे मा चल मा चल ॥
तिलक लगाने का मंत्र
कान्तिं लक्ष्मीं धृतिं सौख्यं सौभाग्यमतुलं बलम् ।
ददातु चन्दनं नित्यं सततं धारयाम्यहम् ॥
यज्ञोपवीत मंत्र
ॐ यज्ञोपवीतम् परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज:।।
पुराना यगोपवीत त्यागने का मंत्र
एतावद्दिनपर्यन्तं ब्रह्म त्वं धारितं मया ।
जीर्णत्वात् त्वत्परित्यागो गच्छ सूत्र यथासुखम् ।
न्यास
संपूर्ण शरीर को साधना के लिये पुष्ट एवं सबल बनाने के लिए प्रत्येक मन्त्र के साथ संबन्धित अंग को दाहिने हाथ से स्पर्श करें
ॐ वाङ्ग में आस्येस्तु - मुख को
ॐ नसोर्मे प्राणोऽस्तु - नासिका के छिद्रों को
ॐ चक्षुर्में तेजोऽस्तु - दोनो नेत्रों को
ॐ कर्णयोमें श्रोत्रंमस्तु - दोनो कानो को
ॐ बह्वोर्मे बलमस्तु - दोनो बाजुओं को
ॐ ऊवोर्में ओजोस्तु - दोनों जंघाओ को
ॐ अरिष्टानि मे अङ्गानि सन्तु - सम्पूर्ण शरीर को
आसन पूजन
अब माता के आसन के नीचे चन्दन से त्रिकोण बनाकर उसपर अक्षत , पुष्प समर्पित करें एवं मन्त्र बोलते हुए हाथ जोडकर प्रार्थना करें
ॐ पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता ।. त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
दिग् बन्धन
बायें हाथ में जल या चावल लेकर दाहिने हाथ से चारों दिशाओ में छिड़कें
ॐ अपसर्पन्तु ये भूता ये भूताःभूमि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया , अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वे षामविरोधेन पूजाकर्म समारम्भे ॥
गणेश स्मरण
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धुम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
श्री गुरु ध्यान
अस्थि चर्म युक्त देह को हिं गुरु नहीं कहते अपितु इस देह में जो ज्ञान समाहित है उसे गुरु कहते हैं , इस ज्ञान की प्राप्ति के लिये उन्होने जो तप और त्याग किया है , हम उन्हें नमन करते हैं , गुरु हीं हमें दैहिक , भौतिक एवं आध्यात्मिक उन्नति प्राप्त करने का ज्ञान देतें हैं इसलिये शास्त्रों में गुरु का महत्व सभी देवताओं से ऊँचा माना गया है , ईश्वर से भी पहले गुरु का ध्यान एवं पूजन करना शास्त्र सम्मत कही गई है।
द्विदल कमलमध्ये बद्ध संवित्समुद्रं । धृतशिवमयगात्रं साधकानुग्रहार्थम् ॥
श्रुतिशिरसि विभान्तं बोधमार्तण्ड मूर्तिं । शमित तिमिरशोकं श्री गुरुं भावयामि ॥
ह्रिद्यंबुजे कर्णिक मध्यसंस्थं । सिंहासने संस्थित दिव्यमूर्तिम् ॥
ध्यायेद् गुरुं चन्द्रशिला प्रकाशं । चित्पुस्तिकाभिष्टवरं दधानम् ॥
श्री गुरु चरणकमलेभ्यो नमः ध्यानं समर्पयामि ।
॥ श्री गुरु चरण कमलेभ्यो नमः प्रार्थनां समर्पयामि , श्री गुरुं मम हृदये आवाहयामि मम हृदये कमलमध्ये स्थापयामि नमः ॥
श्री जगदम्बा दुर्गा पूजन -
ध्यान
खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः ,
शङखं संदधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ।।
अक्षस्त्रक्परशुं गदेषुकुलिशं पद्यं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ।।
घण्टाशूलहलानि शङखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुभ्दवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ।।
आवाहन
आगच्छ त्वं महादेवि स्थाने चात्र स्थिरा भव ।
यावत् पूजां करिष्यामि तावत् त्वं सन्निधौ भव ॥
श्री जगदम्बायै दुर्गा देव्यै नमः । दुर्गा देवीमावाहयामि । आवाहनार्थे पुष्पाञ्जलिं समर्पयामि । ( पुष्प समर्पित करें )
आसन
अनेकरत्नसंयुक्तं नानामणिगणान्वितम् । इदं हेममयं दिव्यमासनं परिगृह्यताम ॥
श्री जगदम्बायै दुर्गा देव्यै नमः आसनार्थे पुष्पं समर्पयामि ।
पाद्य
गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् । पाद्यार्थं ते प्रदास्यामि गृहाण परमेश्वरी ॥
श्री जगदम्बायै दुर्गा देव्यै नमः पादयोः पाद्यं समर्पयामि । ( जल चढ़ाये )
अर्ध्य
गन्धपुष्पाक्षतैर्युक्तमर्ध्यं सम्पादितं मया । गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
श्री जगदम्बायै दुर्गा देव्यै नमः हस्तयोः अर्ध्यं समर्पयामि ।
( चन्दन , पुष्प , अक्षत , जल से युक्त अर्ध्य दे )
आचमन
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वरी ॥
श्री जगदम्बायै दुर्गा देव्यै नमः आचमनं समर्पयामि ।
( कर्पुर से सुवासित शीतल जल चढ़ाये )
स्नान
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देवी स्नानार्थं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः स्नानार्थम जलं समर्पयामि ।
( जल चढ़ाये )
वस्त्र
सर्वभूषादिके सौम्ये लोक लज्जानिवारणे । मयोपपादिते तुभ्यं गृह्यतां वसिसे शुभे ॥
श्री जगदम्बायै दुर्गा देव्यै नमः वस्त्रोपवस्त्रं समर्पयामि , आचमनीयं जलं समर्पयामि ।
चन्दन
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरं । विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः चन्दनं समर्पयामि । ( मलय चन्दन लगाये )
हरिद्राचूर्ण
हरिद्रारञ्जिते देवी सुख्सौभाग्यदायिनि । तस्मात् त्वां पूजयाम्यत्र सुखं शान्ति प्रयच्छ मे ॥
श्री जगदम्बायै दुर्गा देव्यै नमः हरिद्रां समर्पयामि । ( हल्दी का चुर्ण चढ़ाये )
कुङ्कुम
कुङ्कुमं कामदं दिव्यं कामिनीकामसम्भवम् । कुङ्कुमेनार्चिता देवी कुङ्कुमं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः कुङ्कुमं समर्पयामि । ( कुङ्कुम चढ़ाये )
सिन्दूर
सिन्दूरमरुणाभासं जपाकुसुमसन्निभम् । अर्पितं ते मया भक्त्या प्रसीद परमेश्वरी ॥
श्री जगदम्बायै दुर्गा देव्यै नमः सिन्दूरं समर्पयामि । ( सिन्दूर चढ़ाये )
अक्षत
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वरी॥
श्री जगदम्बायै दुर्गा देव्यै नमः अक्षतान् समर्पयामि । ( बिना टूटा चावल चढ़ाये )
काजल
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् । कर्पूरज्योतिसमुत्पन्नं गृहाण परमेश्वरी ॥
श्री जगदम्बायै दुर्गा देव्यै नमः कज्जलं समर्पयामि । ( काजल चढ़ाये )

बिल्वपत्र
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः बिल्वपत्रं समर्पयामि । ( बिल्वपत्र चढ़ाये )
आभुषण
हारकङकणकेयूरमेखलाकुण्डलादिभिः । रत्नाढ्यं हीरकोपेतं भूषणं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः आभूषणानि समर्पयामि । ( आभूषण चढ़ाये )
पुष्प
माल्यादीनि सुगन्धीनि मालत्यादीनि भक्तितः । मयाऽह्रतानि पुष्पाणि पूजार्थं प्रतिगृह्यतां
श्री जगदम्बायै दुर्गा देव्यै नमः पुष्पं समर्पयामि । ( पुष्प चढ़ाये )
धूप
वनस्पति रसोद् भूतो गन्धाढ्यो सुमनोहरः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः धूपं आघ्रापयामि । ( धूप दिखाये )
दीप
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः दीपं दर्शयामि ।
नैवैद्य
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवैद्यं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः नैवैद्यं निवेदयामि । पुनः आचमनीयं जलं समर्पयामि ।
( प्रसाद चढ़ाये एवं इसके बाद आचमनी से जल चढ़ाये )
ऋतुफल
इदं फलं मया देवी स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
श्री जगदम्बायै दुर्गा देव्यै नमः ॠतुफलानि समर्पयामि ( फल चढ़ाये )
ताम्बूल
पूगीफलं महद्दिव्यम् नागवल्लीदलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
श्री जगदम्बायै दुर्गा देव्यै नमः ताम्बूलं समर्पयामि । ( पान चढ़ाये )
दक्षिणा
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
श्री जगदम्बायै दुर्गा देव्यै नमः दक्षिणां समर्पयामि । ( दक्षिणा चढ़ाये )
आरती
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥
श्री जगदम्बायै दुर्गा देव्यै नमः आरार्तिकं समर्पयामि । ( कर्पूर की आरती करें )
जल आरती
ॐ द्यौ: शान्तिरन्तरिक्ष ( गूं ) शान्ति: , पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति: ।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: , सर्व ( गूं ) शान्ति: , शान्तिरेव शान्ति:, सा मा शान्तिरेधि ॥ ॐ शान्ति: शान्ति: शान्ति: ॥
मन्त्रपुष्पाञ्जलि
नानासुगन्धिपुष्पाणि यथाकालोद् भवानि च पुष्पाञ्जलिर्मया दत्तो गृहान परमेश्वरि ॥
श्री जगदम्बायै दुर्गा देव्यै नमः मन्त्रपुष्पाञ्जलिम् समर्पयामि ।
नमस्कार
या देवी सर्वभूतेषु मातृरुपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
श्री जगदम्बायै दुर्गा देव्यै नमः नमस्कारान् समर्पयामि
♦️ शक्ति मन्त्र का ,, पाठ, या दुर्गा सप्तशती का पाठ जाप अपनी सुविधनुसार करे
♦️ मन्त्र का जाप करने से पहले इस मंत्र से माला की पूजन करके प्रार्थना करें ।
।। ऐं ह्रीं अक्षमालिकाये नमः ।।
ॐ मां माले महामाये सर्वशक्तिस्वरुपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ।।
ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे । i/
जपकाले च सिद्धयर्थं प्रसीद मम सिद्धये ।।
ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमन्त्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा l
मंत्र का जाप पूर्ण होने के बाद जप समर्पण
( दाहिने हाथ में जल लेकर मंत्र बोलें एवं जमीन पर छोड़ दें )
ॐ गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपं ,
सिद्धिर्भवतु मं देवी त्वत् प्रसादान्महेश्वरि ॥

ma-poornagiri

क्या ज्योतिष आपके भाग्य को बदल सकता है ?

श्री अम्बाजीकी आरती-

जय अम्बे गौरी मैया जय श्यामा गौरी ।
तुमको निशिदिन ध्यावत हरि ब्रह्मा शिव जी ॥ जय अम्बे गौरी
माँग सिंदूर विराजत टीको मृगमदको ।
उज्जवलसे दोउ नैना चंद्रवदन नीको ॥ जय अम्बे गौरी
कनक समान कलेवर रक्ताम्बर राजै ।
रक्त पुष्प गल माला कंठनपर साजै ॥ जय अम्बे गौरी
केहरि वाहन राजत खड्ग खपर धारी ।
सुर- नर - मुनि - जन सेवक , तिनके दुखहारी ॥ जय अम्बे गौरी
कानन कुण्डल शोभित , नासाग्रे मोती ।
कोटिक चन्द्र दिवाकर सम राजत ज्योती ॥ जय अम्बे गौरी
शुम्भ निशुम्भ विदारे , महिषासुर – घाती ।
धुम्रविलोचन नैना निशिदिन मदमाती ॥ जय अम्बे गौरी
चण्ड मुण्ड संहारे , शोणितबीज हरे ।
मधु - कैटभ दउ मारे , सुर भयहीन करे ॥ जय अम्बे गौरी
ब्रह्माणी , रुद्राणी तुम कमला रानी ।
आगम - निगम बखानी , तुम शिव - पटरानी ॥ जय अम्बे गौरी
चौंसठ योगिनि गावत , नृत्य करत भैरुँ ।
बाजत ताल मृदंगा औ बाजत डमरु ॥ जय अम्बे गौरी
तुम ही जगकी माता , तुम ही हो भरता ।
भक्तन की दुख हरता सुख सम्पति करता ॥ जय अम्बे गौरी
भुजा चार अति शोभित , वर – मुद्रा धारी ।
मनवांछित फल पावत सेवत नर - नारी ॥ जय अम्बे गौरी
कंचन थाल विराजत अगर कपुर बाती ।
( श्री ) मालकेतुमें राजत कोटिरतन ज्योती ॥ जय अम्बे गौरी
( श्री ) अम्बेजीकी आरति जो कोइ नर गावै ।
कहत शिवानँद स्वामी , सुख सम्पति पावै ॥ जय अम्बे गौरी
क्षमा - याचना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्युजितं मया देवी परिपूर्ण तदस्तु मे ॥
श्री जगदम्बायै दुर्गा देव्यै नमः क्षमायाचनां समर्पयामि
ना तो मैं आवाहन करना जानता हूँ , ना विसर्जन करना जानता हूँ और ना पूजा करना हीं जानता हूँ । हे परमेश्वरी क्षमा करें । हे परमेश्वरी मैंने जो मंत्रहीन , क्रियाहीन और भक्तिहीन पूजन किया है , वह सब आपकी दया से पूर्ण हो ।

यह लेख एक छोटा प्रयास है, पुजा पद्धति को लेकर, अज्ञान बस हुई त्रुटि को क्षमा कीजिए
🙏ॐ तत्सद् ब्रह्मार्पणमस्तु

कोई टिप्पणी नहीं